Namas Sarvajñāya.

namas-
greeting, salutation

sarvajña-
omniscience, all-knowing

āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma:pañca skandhās, tāṃś ca svabhāva-śūnyān paśyati sma.

āryāvalokiteśvara-
ārya-
ava-
lokita-
īśvara-

bodhisattva-: bodhisātve
bodhisattva

gaṃbhīrāya-

prajñāpāramita-: yisaññäpāramit
prajñā-: yisaññe < PGm *wīsaz + -ññe(adjectival nominalizing suffix)
wisdom
pāramita-: pāramit
supremacy, mastery

carya-: apiyana < PGm *ōbijaną
to practise

caramāṇa: apñyana < PGm *abnijaną
to perform

vyavalokayati sma:

pañca: fim
five

skandha-: hopa < PGm *haupaz

tāṃś ca: špä θa
and that's

sva + bhāva-: svabhāp
svabhava, intrinsic nature, essential nature or essence of beings

śūnya-: śūnyāṃ
empty place; non-existence

paśyati sma: šähwa < PGm *sehwaną
to see

iha Śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam. rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthak rūpaṃ. yad rūpaṃ sā śūnyatā,yā śūnyatā tad rūpam. evam eva vedanāsaṃjñāsaṃskāravijñānāni.

iha: tane
here

Śāriputra: Śāriputre
Śāriputra(PN)

rūpa-: rup
shape, form, outward appearance

śūnyatā: śūnyāññe
emptyness

eva: ka
just

na: ñä
not

pṛthak: wmalyika < PGm *ungalīkaz
different

yat: mäksu
what(relative pronoun)

sā: θa
it

eva: mant
so, thus

vedanā-: falyanälñana < PGm *fōlijan
feeling, sensation

saṃjñā-: namalñana < PGm *namô
perception, cognition

saṃskāra-: saṃskār
mental conformation, creation

vijñāna-: mäñä < PGm *muniz
practical or applied knowledge

iha Śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalāvimalā nonā na paripūrṇāḥ. tasmāc chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ. na cakṣuḥśrotraghrāṇajihvākāyamanāṃsi,na rūpaśabdagandharasaspraṣṭavyadharmāḥ,na cakṣurdhātur yāvan na manovijñānadhātuḥ.

sarvadharma-: pocämka
sarva-: po
dharma-: cämka < PGm *þingą
everything

śūnyatālakṣaṇās: śūnyāññelakšañana

anutpanna-: wnäfacta < *fōdijaną
unborn

aniruddha-: wnäsyäntana < *swindaną
unvanished

amalā-: wnäfulalña < *fūlaz
undirty

avimalā-: wnährayñä < *hrainiz
unclean

na paripūrṇā-: wnokana < *aukaną
not increasing

tasmāt: tusa
thus, thereby

cakṣuḥ-:oka < PGm *augô
eye
śrotra-:osa < PGm *ausô
ear
ghrāṇa-:nasa < PGm *nasō
nose
jihvā-:tämka < PGm *tungō
tongue
kāya-:lyika < PGm *līką
body
manas-:θanka < PGm *þankaz
mind, spirit; thought

rūpa-: rup
śabda-: stepna < PGm *stebnō
voice, sound
gandha-: ruk < PGm *rūk
smell, odor
rasa-: smakwä < PGm *smakkuz
taste, savour, smatch, flavour
spraṣṭavya-: hŕäñä < PGm *hriniz
touch, contact
dharma-: cämka < PGm *þingą
thing

dhātu-: dhātu
world

na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā,na jñānaṃ na prāptiḥ.

vidyā: yisatoma < PGm *wīsadōmaz
wisdom

kṣaya-: losana < *leusaną
to lose, to cease to have

jarā-: alci < *alþį̄
oldness

maraṇa-: toθä < *dauþuz
death

duḥkha-: yemaraññe < *jēmaraz
pain, suffering, sorrow, grief, distress
samudaya-: wräsaka < PGm *uz- + *sakō
origin, arising, combination, cause
nirodha-: stäpfacnaññe < PGm *stuppōną
cessation, ending, confinement
mārgā-: paθyäka <PGm *paþaz + *wegaz
path, way, course

jñān-: kñeana < PGm *knēaną
to know

prāpti: prāpti
occurrence

tasmād aprāptitvād bodhisattvānāṃ prajñāpāramitāṃ āśritya viharaty acittā varaṇaḥ. cittāvaraṇanāstitvād atrasto viparyāsātikrānto niṣṭanirvāṇaḥ. tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitām āśrityānuttarāṃ saṃyaksambodhiṃ abhisambuddhāḥ.

tasmād: tusa
thus, thereby

aprāptitvād: temeñ
consequently, because of that, subsequently

āśri-: āśri
to depend

viharati-: wsäpuana < PGm *uz- *būaną

acittā varaṇaḥ
a: yenä < PGm *ēnu
without
citta: citt
thought, spirit
varaṇa-: varaña

nāstitva-: temeñ
consequently, because of that, subsequently

atrasto-: wnäfieralñe < *fērō
to unfear, to be unsurprised

viparyāsa-: viparyāsa
atikrānto-: atikrānto

niṣṭa-: innay < *innai
nirvāṇa-: nervāṃ

tryadhvavyavasthitā:
tri-:θŕi
adhva-:
vyavasthitā-

sarvabuddhāḥ
 sarva- adj. ”全ての”
 buddha-

prajñāpāramitā-

anuttarāṃ

saṃyaksambodhiṃ
 saṃyak- adj. ”完全な”
 sambodhi-

abhisambuddhāḥ

tasmāj jñātavyaṃ prajñāpāramitāmahāmantro mahāvidyāmantro ‘nuttaramantro ‘samasamamantraḥ, sarvaduḥkhapraśamanaḥ. satyam amithyatvāt prajñāpāramitāyām ukto mantraḥ,tad yathā:

tasmād

jñātavya-

mahāmantra
mahā:
mantra-:

mahāvidyāmantra-:
vidyā-

‘nuttaramantra-
an:
uttara;

samasamamantra-
a:
sama-:

sarvaduḥkhapraśamana-:
 sarvaduḥkha- >sarva-(全ての) + duḥkha- n. ”苦しみ”
 praśamana-

satyam satya- >as−−√- Pres.pt.P. n.Sg.N. ”真実”
amithyatvāt a-(否定) + mithya + tva n.Sg.Ab. ”誤りがない”
 mithya adv. ”誤り”
ukto vac−−−√- P.pt. m.Sg.N. ”言う”
tad yathā
 tat- dem. ”それ”
 yathā conj. ”すなわち、次のように”

gate gate pāragate pārasaṃgate bodhi svāhā.
(そのまま)

iti Prajñāpāramitāhṛdayaṃ samāptam.

iti: θarfära < PGm *þar + *fura

Prajñāpāramitāhṛdaya-
hṛdaya: tsärna < PGm kernô

samāptam sam-(完成) + āp−−√- P.pt. n.Sg.N. ”達した”

Edit
Pub: 27 Nov 2022 15:28 UTC
Edit: 05 Dec 2022 02:22 UTC
Views: 73